वरितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वरितव्या
वरितव्ये
वरितव्याः
सम्बोधन
वरितव्ये
वरितव्ये
वरितव्याः
द्वितीया
वरितव्याम्
वरितव्ये
वरितव्याः
तृतीया
वरितव्यया
वरितव्याभ्याम्
वरितव्याभिः
चतुर्थी
वरितव्यायै
वरितव्याभ्याम्
वरितव्याभ्यः
पञ्चमी
वरितव्यायाः
वरितव्याभ्याम्
वरितव्याभ्यः
षष्ठी
वरितव्यायाः
वरितव्ययोः
वरितव्यानाम्
सप्तमी
वरितव्यायाम्
वरितव्ययोः
वरितव्यासु
 
एक
द्वि
बहु
प्रथमा
वरितव्या
वरितव्ये
वरितव्याः
सम्बोधन
वरितव्ये
वरितव्ये
वरितव्याः
द्वितीया
वरितव्याम्
वरितव्ये
वरितव्याः
तृतीया
वरितव्यया
वरितव्याभ्याम्
वरितव्याभिः
चतुर्थी
वरितव्यायै
वरितव्याभ्याम्
वरितव्याभ्यः
पञ्चमी
वरितव्यायाः
वरितव्याभ्याम्
वरितव्याभ्यः
षष्ठी
वरितव्यायाः
वरितव्ययोः
वरितव्यानाम्
सप्तमी
वरितव्यायाम्
वरितव्ययोः
वरितव्यासु


अन्याः