वण्ठित शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वण्ठितः
वण्ठितौ
वण्ठिताः
सम्बोधन
वण्ठित
वण्ठितौ
वण्ठिताः
द्वितीया
वण्ठितम्
वण्ठितौ
वण्ठितान्
तृतीया
वण्ठितेन
वण्ठिताभ्याम्
वण्ठितैः
चतुर्थी
वण्ठिताय
वण्ठिताभ्याम्
वण्ठितेभ्यः
पञ्चमी
वण्ठितात् / वण्ठिताद्
वण्ठिताभ्याम्
वण्ठितेभ्यः
षष्ठी
वण्ठितस्य
वण्ठितयोः
वण्ठितानाम्
सप्तमी
वण्ठिते
वण्ठितयोः
वण्ठितेषु
 
एक
द्वि
बहु
प्रथमा
वण्ठितः
वण्ठितौ
वण्ठिताः
सम्बोधन
वण्ठित
वण्ठितौ
वण्ठिताः
द्वितीया
वण्ठितम्
वण्ठितौ
वण्ठितान्
तृतीया
वण्ठितेन
वण्ठिताभ्याम्
वण्ठितैः
चतुर्थी
वण्ठिताय
वण्ठिताभ्याम्
वण्ठितेभ्यः
पञ्चमी
वण्ठितात् / वण्ठिताद्
वण्ठिताभ्याम्
वण्ठितेभ्यः
षष्ठी
वण्ठितस्य
वण्ठितयोः
वण्ठितानाम्
सप्तमी
वण्ठिते
वण्ठितयोः
वण्ठितेषु


अन्याः