संस्कृत नामपदानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
अन्तः
अकारान्त
लिङ्गम्
पुंलिङ्गम्
विभक्तिः
प्रथमा
वचनम्
बहुवचनम्
प्रातिपदिकम्
वण्ठित
उत्तरम्
वण्ठिताः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वण्ठितः
वण्ठितौ
वण्ठिताः
सम्बोधन
वण्ठित
वण्ठितौ
वण्ठिताः
द्वितीया
वण्ठितम्
वण्ठितौ
वण्ठितान्
तृतीया
वण्ठितेन
वण्ठिताभ्याम्
वण्ठितैः
चतुर्थी
वण्ठिताय
वण्ठिताभ्याम्
वण्ठितेभ्यः
पञ्चमी
वण्ठितात् / वण्ठिताद्
वण्ठिताभ्याम्
वण्ठितेभ्यः
षष्ठी
वण्ठितस्य
वण्ठितयोः
वण्ठितानाम्
सप्तमी
वण्ठिते
वण्ठितयोः
वण्ठितेषु