वटक शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वटकः
वटकौ
वटकाः
सम्बोधन
वटक
वटकौ
वटकाः
द्वितीया
वटकम्
वटकौ
वटकान्
तृतीया
वटकेन
वटकाभ्याम्
वटकैः
चतुर्थी
वटकाय
वटकाभ्याम्
वटकेभ्यः
पञ्चमी
वटकात् / वटकाद्
वटकाभ्याम्
वटकेभ्यः
षष्ठी
वटकस्य
वटकयोः
वटकानाम्
सप्तमी
वटके
वटकयोः
वटकेषु
 
एक
द्वि
बहु
प्रथमा
वटकः
वटकौ
वटकाः
सम्बोधन
वटक
वटकौ
वटकाः
द्वितीया
वटकम्
वटकौ
वटकान्
तृतीया
वटकेन
वटकाभ्याम्
वटकैः
चतुर्थी
वटकाय
वटकाभ्याम्
वटकेभ्यः
पञ्चमी
वटकात् / वटकाद्
वटकाभ्याम्
वटकेभ्यः
षष्ठी
वटकस्य
वटकयोः
वटकानाम्
सप्तमी
वटके
वटकयोः
वटकेषु


अन्याः