संस्कृत नामपदानाम् अभ्यासाः - असमानं पदं चिनुत
असमानं पदं चिनुत
वटक ( पुंलिङ्गम् )
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वटकः
वटकौ
वटकाः
सम्बोधन
वटक
वटकौ
वटकाः
द्वितीया
वटकम्
वटकौ
वटकान्
तृतीया
वटकेन
वटकाभ्याम्
वटकैः
चतुर्थी
वटकाय
वटकाभ्याम्
वटकेभ्यः
पञ्चमी
वटकात् / वटकाद्
वटकाभ्याम्
वटकेभ्यः
षष्ठी
वटकस्य
वटकयोः
वटकानाम्
सप्तमी
वटके
वटकयोः
वटकेषु