वङ्घमान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वङ्घमानम्
वङ्घमाने
वङ्घमानानि
सम्बोधन
वङ्घमान
वङ्घमाने
वङ्घमानानि
द्वितीया
वङ्घमानम्
वङ्घमाने
वङ्घमानानि
तृतीया
वङ्घमानेन
वङ्घमानाभ्याम्
वङ्घमानैः
चतुर्थी
वङ्घमानाय
वङ्घमानाभ्याम्
वङ्घमानेभ्यः
पञ्चमी
वङ्घमानात् / वङ्घमानाद्
वङ्घमानाभ्याम्
वङ्घमानेभ्यः
षष्ठी
वङ्घमानस्य
वङ्घमानयोः
वङ्घमानानाम्
सप्तमी
वङ्घमाने
वङ्घमानयोः
वङ्घमानेषु
 
एक
द्वि
बहु
प्रथमा
वङ्घमानम्
वङ्घमाने
वङ्घमानानि
सम्बोधन
वङ्घमान
वङ्घमाने
वङ्घमानानि
द्वितीया
वङ्घमानम्
वङ्घमाने
वङ्घमानानि
तृतीया
वङ्घमानेन
वङ्घमानाभ्याम्
वङ्घमानैः
चतुर्थी
वङ्घमानाय
वङ्घमानाभ्याम्
वङ्घमानेभ्यः
पञ्चमी
वङ्घमानात् / वङ्घमानाद्
वङ्घमानाभ्याम्
वङ्घमानेभ्यः
षष्ठी
वङ्घमानस्य
वङ्घमानयोः
वङ्घमानानाम्
सप्तमी
वङ्घमाने
वङ्घमानयोः
वङ्घमानेषु


अन्याः