वङ्घमाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वङ्घमाना
वङ्घमाने
वङ्घमानाः
सम्बोधन
वङ्घमाने
वङ्घमाने
वङ्घमानाः
द्वितीया
वङ्घमानाम्
वङ्घमाने
वङ्घमानाः
तृतीया
वङ्घमानया
वङ्घमानाभ्याम्
वङ्घमानाभिः
चतुर्थी
वङ्घमानायै
वङ्घमानाभ्याम्
वङ्घमानाभ्यः
पञ्चमी
वङ्घमानायाः
वङ्घमानाभ्याम्
वङ्घमानाभ्यः
षष्ठी
वङ्घमानायाः
वङ्घमानयोः
वङ्घमानानाम्
सप्तमी
वङ्घमानायाम्
वङ्घमानयोः
वङ्घमानासु
 
एक
द्वि
बहु
प्रथमा
वङ्घमाना
वङ्घमाने
वङ्घमानाः
सम्बोधन
वङ्घमाने
वङ्घमाने
वङ्घमानाः
द्वितीया
वङ्घमानाम्
वङ्घमाने
वङ्घमानाः
तृतीया
वङ्घमानया
वङ्घमानाभ्याम्
वङ्घमानाभिः
चतुर्थी
वङ्घमानायै
वङ्घमानाभ्याम्
वङ्घमानाभ्यः
पञ्चमी
वङ्घमानायाः
वङ्घमानाभ्याम्
वङ्घमानाभ्यः
षष्ठी
वङ्घमानायाः
वङ्घमानयोः
वङ्घमानानाम्
सप्तमी
वङ्घमानायाम्
वङ्घमानयोः
वङ्घमानासु


अन्याः