वङ्कमान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वङ्कमानम्
वङ्कमाने
वङ्कमानानि
सम्बोधन
वङ्कमान
वङ्कमाने
वङ्कमानानि
द्वितीया
वङ्कमानम्
वङ्कमाने
वङ्कमानानि
तृतीया
वङ्कमानेन
वङ्कमानाभ्याम्
वङ्कमानैः
चतुर्थी
वङ्कमानाय
वङ्कमानाभ्याम्
वङ्कमानेभ्यः
पञ्चमी
वङ्कमानात् / वङ्कमानाद्
वङ्कमानाभ्याम्
वङ्कमानेभ्यः
षष्ठी
वङ्कमानस्य
वङ्कमानयोः
वङ्कमानानाम्
सप्तमी
वङ्कमाने
वङ्कमानयोः
वङ्कमानेषु
 
एक
द्वि
बहु
प्रथमा
वङ्कमानम्
वङ्कमाने
वङ्कमानानि
सम्बोधन
वङ्कमान
वङ्कमाने
वङ्कमानानि
द्वितीया
वङ्कमानम्
वङ्कमाने
वङ्कमानानि
तृतीया
वङ्कमानेन
वङ्कमानाभ्याम्
वङ्कमानैः
चतुर्थी
वङ्कमानाय
वङ्कमानाभ्याम्
वङ्कमानेभ्यः
पञ्चमी
वङ्कमानात् / वङ्कमानाद्
वङ्कमानाभ्याम्
वङ्कमानेभ्यः
षष्ठी
वङ्कमानस्य
वङ्कमानयोः
वङ्कमानानाम्
सप्तमी
वङ्कमाने
वङ्कमानयोः
वङ्कमानेषु


अन्याः