वङ्कमाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वङ्कमाना
वङ्कमाने
वङ्कमानाः
सम्बोधन
वङ्कमाने
वङ्कमाने
वङ्कमानाः
द्वितीया
वङ्कमानाम्
वङ्कमाने
वङ्कमानाः
तृतीया
वङ्कमानया
वङ्कमानाभ्याम्
वङ्कमानाभिः
चतुर्थी
वङ्कमानायै
वङ्कमानाभ्याम्
वङ्कमानाभ्यः
पञ्चमी
वङ्कमानायाः
वङ्कमानाभ्याम्
वङ्कमानाभ्यः
षष्ठी
वङ्कमानायाः
वङ्कमानयोः
वङ्कमानानाम्
सप्तमी
वङ्कमानायाम्
वङ्कमानयोः
वङ्कमानासु
 
एक
द्वि
बहु
प्रथमा
वङ्कमाना
वङ्कमाने
वङ्कमानाः
सम्बोधन
वङ्कमाने
वङ्कमाने
वङ्कमानाः
द्वितीया
वङ्कमानाम्
वङ्कमाने
वङ्कमानाः
तृतीया
वङ्कमानया
वङ्कमानाभ्याम्
वङ्कमानाभिः
चतुर्थी
वङ्कमानायै
वङ्कमानाभ्याम्
वङ्कमानाभ्यः
पञ्चमी
वङ्कमानायाः
वङ्कमानाभ्याम्
वङ्कमानाभ्यः
षष्ठी
वङ्कमानायाः
वङ्कमानयोः
वङ्कमानानाम्
सप्तमी
वङ्कमानायाम्
वङ्कमानयोः
वङ्कमानासु


अन्याः