लोचमान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लोचमानम्
लोचमाने
लोचमानानि
सम्बोधन
लोचमान
लोचमाने
लोचमानानि
द्वितीया
लोचमानम्
लोचमाने
लोचमानानि
तृतीया
लोचमानेन
लोचमानाभ्याम्
लोचमानैः
चतुर्थी
लोचमानाय
लोचमानाभ्याम्
लोचमानेभ्यः
पञ्चमी
लोचमानात् / लोचमानाद्
लोचमानाभ्याम्
लोचमानेभ्यः
षष्ठी
लोचमानस्य
लोचमानयोः
लोचमानानाम्
सप्तमी
लोचमाने
लोचमानयोः
लोचमानेषु
 
एक
द्वि
बहु
प्रथमा
लोचमानम्
लोचमाने
लोचमानानि
सम्बोधन
लोचमान
लोचमाने
लोचमानानि
द्वितीया
लोचमानम्
लोचमाने
लोचमानानि
तृतीया
लोचमानेन
लोचमानाभ्याम्
लोचमानैः
चतुर्थी
लोचमानाय
लोचमानाभ्याम्
लोचमानेभ्यः
पञ्चमी
लोचमानात् / लोचमानाद्
लोचमानाभ्याम्
लोचमानेभ्यः
षष्ठी
लोचमानस्य
लोचमानयोः
लोचमानानाम्
सप्तमी
लोचमाने
लोचमानयोः
लोचमानेषु


अन्याः