लोचमाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लोचमाना
लोचमाने
लोचमानाः
सम्बोधन
लोचमाने
लोचमाने
लोचमानाः
द्वितीया
लोचमानाम्
लोचमाने
लोचमानाः
तृतीया
लोचमानया
लोचमानाभ्याम्
लोचमानाभिः
चतुर्थी
लोचमानायै
लोचमानाभ्याम्
लोचमानाभ्यः
पञ्चमी
लोचमानायाः
लोचमानाभ्याम्
लोचमानाभ्यः
षष्ठी
लोचमानायाः
लोचमानयोः
लोचमानानाम्
सप्तमी
लोचमानायाम्
लोचमानयोः
लोचमानासु
 
एक
द्वि
बहु
प्रथमा
लोचमाना
लोचमाने
लोचमानाः
सम्बोधन
लोचमाने
लोचमाने
लोचमानाः
द्वितीया
लोचमानाम्
लोचमाने
लोचमानाः
तृतीया
लोचमानया
लोचमानाभ्याम्
लोचमानाभिः
चतुर्थी
लोचमानायै
लोचमानाभ्याम्
लोचमानाभ्यः
पञ्चमी
लोचमानायाः
लोचमानाभ्याम्
लोचमानाभ्यः
षष्ठी
लोचमानायाः
लोचमानयोः
लोचमानानाम्
सप्तमी
लोचमानायाम्
लोचमानयोः
लोचमानासु


अन्याः