लेहनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लेहनीयः
लेहनीयौ
लेहनीयाः
सम्बोधन
लेहनीय
लेहनीयौ
लेहनीयाः
द्वितीया
लेहनीयम्
लेहनीयौ
लेहनीयान्
तृतीया
लेहनीयेन
लेहनीयाभ्याम्
लेहनीयैः
चतुर्थी
लेहनीयाय
लेहनीयाभ्याम्
लेहनीयेभ्यः
पञ्चमी
लेहनीयात् / लेहनीयाद्
लेहनीयाभ्याम्
लेहनीयेभ्यः
षष्ठी
लेहनीयस्य
लेहनीययोः
लेहनीयानाम्
सप्तमी
लेहनीये
लेहनीययोः
लेहनीयेषु
 
एक
द्वि
बहु
प्रथमा
लेहनीयः
लेहनीयौ
लेहनीयाः
सम्बोधन
लेहनीय
लेहनीयौ
लेहनीयाः
द्वितीया
लेहनीयम्
लेहनीयौ
लेहनीयान्
तृतीया
लेहनीयेन
लेहनीयाभ्याम्
लेहनीयैः
चतुर्थी
लेहनीयाय
लेहनीयाभ्याम्
लेहनीयेभ्यः
पञ्चमी
लेहनीयात् / लेहनीयाद्
लेहनीयाभ्याम्
लेहनीयेभ्यः
षष्ठी
लेहनीयस्य
लेहनीययोः
लेहनीयानाम्
सप्तमी
लेहनीये
लेहनीययोः
लेहनीयेषु


अन्याः