लेहनीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लेहनीयम्
लेहनीये
लेहनीयानि
सम्बोधन
लेहनीय
लेहनीये
लेहनीयानि
द्वितीया
लेहनीयम्
लेहनीये
लेहनीयानि
तृतीया
लेहनीयेन
लेहनीयाभ्याम्
लेहनीयैः
चतुर्थी
लेहनीयाय
लेहनीयाभ्याम्
लेहनीयेभ्यः
पञ्चमी
लेहनीयात् / लेहनीयाद्
लेहनीयाभ्याम्
लेहनीयेभ्यः
षष्ठी
लेहनीयस्य
लेहनीययोः
लेहनीयानाम्
सप्तमी
लेहनीये
लेहनीययोः
लेहनीयेषु
 
एक
द्वि
बहु
प्रथमा
लेहनीयम्
लेहनीये
लेहनीयानि
सम्बोधन
लेहनीय
लेहनीये
लेहनीयानि
द्वितीया
लेहनीयम्
लेहनीये
लेहनीयानि
तृतीया
लेहनीयेन
लेहनीयाभ्याम्
लेहनीयैः
चतुर्थी
लेहनीयाय
लेहनीयाभ्याम्
लेहनीयेभ्यः
पञ्चमी
लेहनीयात् / लेहनीयाद्
लेहनीयाभ्याम्
लेहनीयेभ्यः
षष्ठी
लेहनीयस्य
लेहनीययोः
लेहनीयानाम्
सप्तमी
लेहनीये
लेहनीययोः
लेहनीयेषु


अन्याः