लिङ्गनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लिङ्गनीयः
लिङ्गनीयौ
लिङ्गनीयाः
सम्बोधन
लिङ्गनीय
लिङ्गनीयौ
लिङ्गनीयाः
द्वितीया
लिङ्गनीयम्
लिङ्गनीयौ
लिङ्गनीयान्
तृतीया
लिङ्गनीयेन
लिङ्गनीयाभ्याम्
लिङ्गनीयैः
चतुर्थी
लिङ्गनीयाय
लिङ्गनीयाभ्याम्
लिङ्गनीयेभ्यः
पञ्चमी
लिङ्गनीयात् / लिङ्गनीयाद्
लिङ्गनीयाभ्याम्
लिङ्गनीयेभ्यः
षष्ठी
लिङ्गनीयस्य
लिङ्गनीययोः
लिङ्गनीयानाम्
सप्तमी
लिङ्गनीये
लिङ्गनीययोः
लिङ्गनीयेषु
 
एक
द्वि
बहु
प्रथमा
लिङ्गनीयः
लिङ्गनीयौ
लिङ्गनीयाः
सम्बोधन
लिङ्गनीय
लिङ्गनीयौ
लिङ्गनीयाः
द्वितीया
लिङ्गनीयम्
लिङ्गनीयौ
लिङ्गनीयान्
तृतीया
लिङ्गनीयेन
लिङ्गनीयाभ्याम्
लिङ्गनीयैः
चतुर्थी
लिङ्गनीयाय
लिङ्गनीयाभ्याम्
लिङ्गनीयेभ्यः
पञ्चमी
लिङ्गनीयात् / लिङ्गनीयाद्
लिङ्गनीयाभ्याम्
लिङ्गनीयेभ्यः
षष्ठी
लिङ्गनीयस्य
लिङ्गनीययोः
लिङ्गनीयानाम्
सप्तमी
लिङ्गनीये
लिङ्गनीययोः
लिङ्गनीयेषु


अन्याः