लिङ्गनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लिङ्गनीया
लिङ्गनीये
लिङ्गनीयाः
सम्बोधन
लिङ्गनीये
लिङ्गनीये
लिङ्गनीयाः
द्वितीया
लिङ्गनीयाम्
लिङ्गनीये
लिङ्गनीयाः
तृतीया
लिङ्गनीयया
लिङ्गनीयाभ्याम्
लिङ्गनीयाभिः
चतुर्थी
लिङ्गनीयायै
लिङ्गनीयाभ्याम्
लिङ्गनीयाभ्यः
पञ्चमी
लिङ्गनीयायाः
लिङ्गनीयाभ्याम्
लिङ्गनीयाभ्यः
षष्ठी
लिङ्गनीयायाः
लिङ्गनीययोः
लिङ्गनीयानाम्
सप्तमी
लिङ्गनीयायाम्
लिङ्गनीययोः
लिङ्गनीयासु
 
एक
द्वि
बहु
प्रथमा
लिङ्गनीया
लिङ्गनीये
लिङ्गनीयाः
सम्बोधन
लिङ्गनीये
लिङ्गनीये
लिङ्गनीयाः
द्वितीया
लिङ्गनीयाम्
लिङ्गनीये
लिङ्गनीयाः
तृतीया
लिङ्गनीयया
लिङ्गनीयाभ्याम्
लिङ्गनीयाभिः
चतुर्थी
लिङ्गनीयायै
लिङ्गनीयाभ्याम्
लिङ्गनीयाभ्यः
पञ्चमी
लिङ्गनीयायाः
लिङ्गनीयाभ्याम्
लिङ्गनीयाभ्यः
षष्ठी
लिङ्गनीयायाः
लिङ्गनीययोः
लिङ्गनीयानाम्
सप्तमी
लिङ्गनीयायाम्
लिङ्गनीययोः
लिङ्गनीयासु


अन्याः