लिङ्खितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लिङ्खिता
लिङ्खितारौ
लिङ्खितारः
सम्बोधन
लिङ्खितः
लिङ्खितारौ
लिङ्खितारः
द्वितीया
लिङ्खितारम्
लिङ्खितारौ
लिङ्खितॄन्
तृतीया
लिङ्खित्रा
लिङ्खितृभ्याम्
लिङ्खितृभिः
चतुर्थी
लिङ्खित्रे
लिङ्खितृभ्याम्
लिङ्खितृभ्यः
पञ्चमी
लिङ्खितुः
लिङ्खितृभ्याम्
लिङ्खितृभ्यः
षष्ठी
लिङ्खितुः
लिङ्खित्रोः
लिङ्खितॄणाम्
सप्तमी
लिङ्खितरि
लिङ्खित्रोः
लिङ्खितृषु
 
एक
द्वि
बहु
प्रथमा
लिङ्खिता
लिङ्खितारौ
लिङ्खितारः
सम्बोधन
लिङ्खितः
लिङ्खितारौ
लिङ्खितारः
द्वितीया
लिङ्खितारम्
लिङ्खितारौ
लिङ्खितॄन्
तृतीया
लिङ्खित्रा
लिङ्खितृभ्याम्
लिङ्खितृभिः
चतुर्थी
लिङ्खित्रे
लिङ्खितृभ्याम्
लिङ्खितृभ्यः
पञ्चमी
लिङ्खितुः
लिङ्खितृभ्याम्
लिङ्खितृभ्यः
षष्ठी
लिङ्खितुः
लिङ्खित्रोः
लिङ्खितॄणाम्
सप्तमी
लिङ्खितरि
लिङ्खित्रोः
लिङ्खितृषु


अन्याः