लिङ्खितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लिङ्खितृ
लिङ्खितृणी
लिङ्खितॄणि
सम्बोधन
लिङ्खितः / लिङ्खितृ
लिङ्खितृणी
लिङ्खितॄणि
द्वितीया
लिङ्खितृ
लिङ्खितृणी
लिङ्खितॄणि
तृतीया
लिङ्खित्रा / लिङ्खितृणा
लिङ्खितृभ्याम्
लिङ्खितृभिः
चतुर्थी
लिङ्खित्रे / लिङ्खितृणे
लिङ्खितृभ्याम्
लिङ्खितृभ्यः
पञ्चमी
लिङ्खितुः / लिङ्खितृणः
लिङ्खितृभ्याम्
लिङ्खितृभ्यः
षष्ठी
लिङ्खितुः / लिङ्खितृणः
लिङ्खित्रोः / लिङ्खितृणोः
लिङ्खितॄणाम्
सप्तमी
लिङ्खितरि / लिङ्खितृणि
लिङ्खित्रोः / लिङ्खितृणोः
लिङ्खितृषु
 
एक
द्वि
बहु
प्रथमा
लिङ्खितृ
लिङ्खितृणी
लिङ्खितॄणि
सम्बोधन
लिङ्खितः / लिङ्खितृ
लिङ्खितृणी
लिङ्खितॄणि
द्वितीया
लिङ्खितृ
लिङ्खितृणी
लिङ्खितॄणि
तृतीया
लिङ्खित्रा / लिङ्खितृणा
लिङ्खितृभ्याम्
लिङ्खितृभिः
चतुर्थी
लिङ्खित्रे / लिङ्खितृणे
लिङ्खितृभ्याम्
लिङ्खितृभ्यः
पञ्चमी
लिङ्खितुः / लिङ्खितृणः
लिङ्खितृभ्याम्
लिङ्खितृभ्यः
षष्ठी
लिङ्खितुः / लिङ्खितृणः
लिङ्खित्रोः / लिङ्खितृणोः
लिङ्खितॄणाम्
सप्तमी
लिङ्खितरि / लिङ्खितृणि
लिङ्खित्रोः / लिङ्खितृणोः
लिङ्खितृषु


अन्याः