लिङ्खितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लिङ्खितव्यः
लिङ्खितव्यौ
लिङ्खितव्याः
सम्बोधन
लिङ्खितव्य
लिङ्खितव्यौ
लिङ्खितव्याः
द्वितीया
लिङ्खितव्यम्
लिङ्खितव्यौ
लिङ्खितव्यान्
तृतीया
लिङ्खितव्येन
लिङ्खितव्याभ्याम्
लिङ्खितव्यैः
चतुर्थी
लिङ्खितव्याय
लिङ्खितव्याभ्याम्
लिङ्खितव्येभ्यः
पञ्चमी
लिङ्खितव्यात् / लिङ्खितव्याद्
लिङ्खितव्याभ्याम्
लिङ्खितव्येभ्यः
षष्ठी
लिङ्खितव्यस्य
लिङ्खितव्ययोः
लिङ्खितव्यानाम्
सप्तमी
लिङ्खितव्ये
लिङ्खितव्ययोः
लिङ्खितव्येषु
 
एक
द्वि
बहु
प्रथमा
लिङ्खितव्यः
लिङ्खितव्यौ
लिङ्खितव्याः
सम्बोधन
लिङ्खितव्य
लिङ्खितव्यौ
लिङ्खितव्याः
द्वितीया
लिङ्खितव्यम्
लिङ्खितव्यौ
लिङ्खितव्यान्
तृतीया
लिङ्खितव्येन
लिङ्खितव्याभ्याम्
लिङ्खितव्यैः
चतुर्थी
लिङ्खितव्याय
लिङ्खितव्याभ्याम्
लिङ्खितव्येभ्यः
पञ्चमी
लिङ्खितव्यात् / लिङ्खितव्याद्
लिङ्खितव्याभ्याम्
लिङ्खितव्येभ्यः
षष्ठी
लिङ्खितव्यस्य
लिङ्खितव्ययोः
लिङ्खितव्यानाम्
सप्तमी
लिङ्खितव्ये
लिङ्खितव्ययोः
लिङ्खितव्येषु


अन्याः