लिङ्खितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लिङ्खितव्या
लिङ्खितव्ये
लिङ्खितव्याः
सम्बोधन
लिङ्खितव्ये
लिङ्खितव्ये
लिङ्खितव्याः
द्वितीया
लिङ्खितव्याम्
लिङ्खितव्ये
लिङ्खितव्याः
तृतीया
लिङ्खितव्यया
लिङ्खितव्याभ्याम्
लिङ्खितव्याभिः
चतुर्थी
लिङ्खितव्यायै
लिङ्खितव्याभ्याम्
लिङ्खितव्याभ्यः
पञ्चमी
लिङ्खितव्यायाः
लिङ्खितव्याभ्याम्
लिङ्खितव्याभ्यः
षष्ठी
लिङ्खितव्यायाः
लिङ्खितव्ययोः
लिङ्खितव्यानाम्
सप्तमी
लिङ्खितव्यायाम्
लिङ्खितव्ययोः
लिङ्खितव्यासु
 
एक
द्वि
बहु
प्रथमा
लिङ्खितव्या
लिङ्खितव्ये
लिङ्खितव्याः
सम्बोधन
लिङ्खितव्ये
लिङ्खितव्ये
लिङ्खितव्याः
द्वितीया
लिङ्खितव्याम्
लिङ्खितव्ये
लिङ्खितव्याः
तृतीया
लिङ्खितव्यया
लिङ्खितव्याभ्याम्
लिङ्खितव्याभिः
चतुर्थी
लिङ्खितव्यायै
लिङ्खितव्याभ्याम्
लिङ्खितव्याभ्यः
पञ्चमी
लिङ्खितव्यायाः
लिङ्खितव्याभ्याम्
लिङ्खितव्याभ्यः
षष्ठी
लिङ्खितव्यायाः
लिङ्खितव्ययोः
लिङ्खितव्यानाम्
सप्तमी
लिङ्खितव्यायाम्
लिङ्खितव्ययोः
लिङ्खितव्यासु


अन्याः