लङ्खत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लङ्खन्
लङ्खन्तौ
लङ्खन्तः
सम्बोधन
लङ्खन्
लङ्खन्तौ
लङ्खन्तः
द्वितीया
लङ्खन्तम्
लङ्खन्तौ
लङ्खतः
तृतीया
लङ्खता
लङ्खद्भ्याम्
लङ्खद्भिः
चतुर्थी
लङ्खते
लङ्खद्भ्याम्
लङ्खद्भ्यः
पञ्चमी
लङ्खतः
लङ्खद्भ्याम्
लङ्खद्भ्यः
षष्ठी
लङ्खतः
लङ्खतोः
लङ्खताम्
सप्तमी
लङ्खति
लङ्खतोः
लङ्खत्सु
 
एक
द्वि
बहु
प्रथमा
लङ्खन्
लङ्खन्तौ
लङ्खन्तः
सम्बोधन
लङ्खन्
लङ्खन्तौ
लङ्खन्तः
द्वितीया
लङ्खन्तम्
लङ्खन्तौ
लङ्खतः
तृतीया
लङ्खता
लङ्खद्भ्याम्
लङ्खद्भिः
चतुर्थी
लङ्खते
लङ्खद्भ्याम्
लङ्खद्भ्यः
पञ्चमी
लङ्खतः
लङ्खद्भ्याम्
लङ्खद्भ्यः
षष्ठी
लङ्खतः
लङ्खतोः
लङ्खताम्
सप्तमी
लङ्खति
लङ्खतोः
लङ्खत्सु


अन्याः