लङ्खत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लङ्खत् / लङ्खद्
लङ्खन्ती
लङ्खन्ति
सम्बोधन
लङ्खत् / लङ्खद्
लङ्खन्ती
लङ्खन्ति
द्वितीया
लङ्खत् / लङ्खद्
लङ्खन्ती
लङ्खन्ति
तृतीया
लङ्खता
लङ्खद्भ्याम्
लङ्खद्भिः
चतुर्थी
लङ्खते
लङ्खद्भ्याम्
लङ्खद्भ्यः
पञ्चमी
लङ्खतः
लङ्खद्भ्याम्
लङ्खद्भ्यः
षष्ठी
लङ्खतः
लङ्खतोः
लङ्खताम्
सप्तमी
लङ्खति
लङ्खतोः
लङ्खत्सु
 
एक
द्वि
बहु
प्रथमा
लङ्खत् / लङ्खद्
लङ्खन्ती
लङ्खन्ति
सम्बोधन
लङ्खत् / लङ्खद्
लङ्खन्ती
लङ्खन्ति
द्वितीया
लङ्खत् / लङ्खद्
लङ्खन्ती
लङ्खन्ति
तृतीया
लङ्खता
लङ्खद्भ्याम्
लङ्खद्भिः
चतुर्थी
लङ्खते
लङ्खद्भ्याम्
लङ्खद्भ्यः
पञ्चमी
लङ्खतः
लङ्खद्भ्याम्
लङ्खद्भ्यः
षष्ठी
लङ्खतः
लङ्खतोः
लङ्खताम्
सप्तमी
लङ्खति
लङ्खतोः
लङ्खत्सु


अन्याः