रौण शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रौणम्
रौणे
रौणानि
सम्बोधन
रौण
रौणे
रौणानि
द्वितीया
रौणम्
रौणे
रौणानि
तृतीया
रौणेन
रौणाभ्याम्
रौणैः
चतुर्थी
रौणाय
रौणाभ्याम्
रौणेभ्यः
पञ्चमी
रौणात् / रौणाद्
रौणाभ्याम्
रौणेभ्यः
षष्ठी
रौणस्य
रौणयोः
रौणानाम्
सप्तमी
रौणे
रौणयोः
रौणेषु
 
एक
द्वि
बहु
प्रथमा
रौणम्
रौणे
रौणानि
सम्बोधन
रौण
रौणे
रौणानि
द्वितीया
रौणम्
रौणे
रौणानि
तृतीया
रौणेन
रौणाभ्याम्
रौणैः
चतुर्थी
रौणाय
रौणाभ्याम्
रौणेभ्यः
पञ्चमी
रौणात् / रौणाद्
रौणाभ्याम्
रौणेभ्यः
षष्ठी
रौणस्य
रौणयोः
रौणानाम्
सप्तमी
रौणे
रौणयोः
रौणेषु


अन्याः