रौणी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रौणी
रौण्यौ
रौण्यः
सम्बोधन
रौणि
रौण्यौ
रौण्यः
द्वितीया
रौणीम्
रौण्यौ
रौणीः
तृतीया
रौण्या
रौणीभ्याम्
रौणीभिः
चतुर्थी
रौण्यै
रौणीभ्याम्
रौणीभ्यः
पञ्चमी
रौण्याः
रौणीभ्याम्
रौणीभ्यः
षष्ठी
रौण्याः
रौण्योः
रौणीनाम्
सप्तमी
रौण्याम्
रौण्योः
रौणीषु
 
एक
द्वि
बहु
प्रथमा
रौणी
रौण्यौ
रौण्यः
सम्बोधन
रौणि
रौण्यौ
रौण्यः
द्वितीया
रौणीम्
रौण्यौ
रौणीः
तृतीया
रौण्या
रौणीभ्याम्
रौणीभिः
चतुर्थी
रौण्यै
रौणीभ्याम्
रौणीभ्यः
पञ्चमी
रौण्याः
रौणीभ्याम्
रौणीभ्यः
षष्ठी
रौण्याः
रौण्योः
रौणीनाम्
सप्तमी
रौण्याम्
रौण्योः
रौणीषु


अन्याः