रेक्तृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रेक्ता
रेक्तारौ
रेक्तारः
सम्बोधन
रेक्तः
रेक्तारौ
रेक्तारः
द्वितीया
रेक्तारम्
रेक्तारौ
रेक्तॄन्
तृतीया
रेक्त्रा
रेक्तृभ्याम्
रेक्तृभिः
चतुर्थी
रेक्त्रे
रेक्तृभ्याम्
रेक्तृभ्यः
पञ्चमी
रेक्तुः
रेक्तृभ्याम्
रेक्तृभ्यः
षष्ठी
रेक्तुः
रेक्त्रोः
रेक्तॄणाम्
सप्तमी
रेक्तरि
रेक्त्रोः
रेक्तृषु
 
एक
द्वि
बहु
प्रथमा
रेक्ता
रेक्तारौ
रेक्तारः
सम्बोधन
रेक्तः
रेक्तारौ
रेक्तारः
द्वितीया
रेक्तारम्
रेक्तारौ
रेक्तॄन्
तृतीया
रेक्त्रा
रेक्तृभ्याम्
रेक्तृभिः
चतुर्थी
रेक्त्रे
रेक्तृभ्याम्
रेक्तृभ्यः
पञ्चमी
रेक्तुः
रेक्तृभ्याम्
रेक्तृभ्यः
षष्ठी
रेक्तुः
रेक्त्रोः
रेक्तॄणाम्
सप्तमी
रेक्तरि
रेक्त्रोः
रेक्तृषु


अन्याः