रेक्तृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रेक्तृ
रेक्तृणी
रेक्तॄणि
सम्बोधन
रेक्तः / रेक्तृ
रेक्तृणी
रेक्तॄणि
द्वितीया
रेक्तृ
रेक्तृणी
रेक्तॄणि
तृतीया
रेक्त्रा / रेक्तृणा
रेक्तृभ्याम्
रेक्तृभिः
चतुर्थी
रेक्त्रे / रेक्तृणे
रेक्तृभ्याम्
रेक्तृभ्यः
पञ्चमी
रेक्तुः / रेक्तृणः
रेक्तृभ्याम्
रेक्तृभ्यः
षष्ठी
रेक्तुः / रेक्तृणः
रेक्त्रोः / रेक्तृणोः
रेक्तॄणाम्
सप्तमी
रेक्तरि / रेक्तृणि
रेक्त्रोः / रेक्तृणोः
रेक्तृषु
 
एक
द्वि
बहु
प्रथमा
रेक्तृ
रेक्तृणी
रेक्तॄणि
सम्बोधन
रेक्तः / रेक्तृ
रेक्तृणी
रेक्तॄणि
द्वितीया
रेक्तृ
रेक्तृणी
रेक्तॄणि
तृतीया
रेक्त्रा / रेक्तृणा
रेक्तृभ्याम्
रेक्तृभिः
चतुर्थी
रेक्त्रे / रेक्तृणे
रेक्तृभ्याम्
रेक्तृभ्यः
पञ्चमी
रेक्तुः / रेक्तृणः
रेक्तृभ्याम्
रेक्तृभ्यः
षष्ठी
रेक्तुः / रेक्तृणः
रेक्त्रोः / रेक्तृणोः
रेक्तॄणाम्
सप्तमी
रेक्तरि / रेक्तृणि
रेक्त्रोः / रेक्तृणोः
रेक्तृषु


अन्याः