राघमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
राघमाणः
राघमाणौ
राघमाणाः
सम्बोधन
राघमाण
राघमाणौ
राघमाणाः
द्वितीया
राघमाणम्
राघमाणौ
राघमाणान्
तृतीया
राघमाणेन
राघमाणाभ्याम्
राघमाणैः
चतुर्थी
राघमाणाय
राघमाणाभ्याम्
राघमाणेभ्यः
पञ्चमी
राघमाणात् / राघमाणाद्
राघमाणाभ्याम्
राघमाणेभ्यः
षष्ठी
राघमाणस्य
राघमाणयोः
राघमाणानाम्
सप्तमी
राघमाणे
राघमाणयोः
राघमाणेषु
 
एक
द्वि
बहु
प्रथमा
राघमाणः
राघमाणौ
राघमाणाः
सम्बोधन
राघमाण
राघमाणौ
राघमाणाः
द्वितीया
राघमाणम्
राघमाणौ
राघमाणान्
तृतीया
राघमाणेन
राघमाणाभ्याम्
राघमाणैः
चतुर्थी
राघमाणाय
राघमाणाभ्याम्
राघमाणेभ्यः
पञ्चमी
राघमाणात् / राघमाणाद्
राघमाणाभ्याम्
राघमाणेभ्यः
षष्ठी
राघमाणस्य
राघमाणयोः
राघमाणानाम्
सप्तमी
राघमाणे
राघमाणयोः
राघमाणेषु


अन्याः