राघमाण शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
राघमाणम्
राघमाणे
राघमाणानि
सम्बोधन
राघमाण
राघमाणे
राघमाणानि
द्वितीया
राघमाणम्
राघमाणे
राघमाणानि
तृतीया
राघमाणेन
राघमाणाभ्याम्
राघमाणैः
चतुर्थी
राघमाणाय
राघमाणाभ्याम्
राघमाणेभ्यः
पञ्चमी
राघमाणात् / राघमाणाद्
राघमाणाभ्याम्
राघमाणेभ्यः
षष्ठी
राघमाणस्य
राघमाणयोः
राघमाणानाम्
सप्तमी
राघमाणे
राघमाणयोः
राघमाणेषु
 
एक
द्वि
बहु
प्रथमा
राघमाणम्
राघमाणे
राघमाणानि
सम्बोधन
राघमाण
राघमाणे
राघमाणानि
द्वितीया
राघमाणम्
राघमाणे
राघमाणानि
तृतीया
राघमाणेन
राघमाणाभ्याम्
राघमाणैः
चतुर्थी
राघमाणाय
राघमाणाभ्याम्
राघमाणेभ्यः
पञ्चमी
राघमाणात् / राघमाणाद्
राघमाणाभ्याम्
राघमाणेभ्यः
षष्ठी
राघमाणस्य
राघमाणयोः
राघमाणानाम्
सप्तमी
राघमाणे
राघमाणयोः
राघमाणेषु


अन्याः