रवित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रवित्री
रवित्र्यौ
रवित्र्यः
सम्बोधन
रवित्रि
रवित्र्यौ
रवित्र्यः
द्वितीया
रवित्रीम्
रवित्र्यौ
रवित्रीः
तृतीया
रवित्र्या
रवित्रीभ्याम्
रवित्रीभिः
चतुर्थी
रवित्र्यै
रवित्रीभ्याम्
रवित्रीभ्यः
पञ्चमी
रवित्र्याः
रवित्रीभ्याम्
रवित्रीभ्यः
षष्ठी
रवित्र्याः
रवित्र्योः
रवित्रीणाम्
सप्तमी
रवित्र्याम्
रवित्र्योः
रवित्रीषु
 
एक
द्वि
बहु
प्रथमा
रवित्री
रवित्र्यौ
रवित्र्यः
सम्बोधन
रवित्रि
रवित्र्यौ
रवित्र्यः
द्वितीया
रवित्रीम्
रवित्र्यौ
रवित्रीः
तृतीया
रवित्र्या
रवित्रीभ्याम्
रवित्रीभिः
चतुर्थी
रवित्र्यै
रवित्रीभ्याम्
रवित्रीभ्यः
पञ्चमी
रवित्र्याः
रवित्रीभ्याम्
रवित्रीभ्यः
षष्ठी
रवित्र्याः
रवित्र्योः
रवित्रीणाम्
सप्तमी
रवित्र्याम्
रवित्र्योः
रवित्रीषु


अन्याः