रवितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रवितृ
रवितृणी
रवितॄणि
सम्बोधन
रवितः / रवितृ
रवितृणी
रवितॄणि
द्वितीया
रवितृ
रवितृणी
रवितॄणि
तृतीया
रवित्रा / रवितृणा
रवितृभ्याम्
रवितृभिः
चतुर्थी
रवित्रे / रवितृणे
रवितृभ्याम्
रवितृभ्यः
पञ्चमी
रवितुः / रवितृणः
रवितृभ्याम्
रवितृभ्यः
षष्ठी
रवितुः / रवितृणः
रवित्रोः / रवितृणोः
रवितॄणाम्
सप्तमी
रवितरि / रवितृणि
रवित्रोः / रवितृणोः
रवितृषु
 
एक
द्वि
बहु
प्रथमा
रवितृ
रवितृणी
रवितॄणि
सम्बोधन
रवितः / रवितृ
रवितृणी
रवितॄणि
द्वितीया
रवितृ
रवितृणी
रवितॄणि
तृतीया
रवित्रा / रवितृणा
रवितृभ्याम्
रवितृभिः
चतुर्थी
रवित्रे / रवितृणे
रवितृभ्याम्
रवितृभ्यः
पञ्चमी
रवितुः / रवितृणः
रवितृभ्याम्
रवितृभ्यः
षष्ठी
रवितुः / रवितृणः
रवित्रोः / रवितृणोः
रवितॄणाम्
सप्तमी
रवितरि / रवितृणि
रवित्रोः / रवितृणोः
रवितृषु


अन्याः