रत्नमुष् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रत्नमुट् / रत्नमुड्
रत्नमुषौ
रत्नमुषः
सम्बोधन
रत्नमुट् / रत्नमुड्
रत्नमुषौ
रत्नमुषः
द्वितीया
रत्नमुषम्
रत्नमुषौ
रत्नमुषः
तृतीया
रत्नमुषा
रत्नमुड्भ्याम्
रत्नमुड्भिः
चतुर्थी
रत्नमुषे
रत्नमुड्भ्याम्
रत्नमुड्भ्यः
पञ्चमी
रत्नमुषः
रत्नमुड्भ्याम्
रत्नमुड्भ्यः
षष्ठी
रत्नमुषः
रत्नमुषोः
रत्नमुषाम्
सप्तमी
रत्नमुषि
रत्नमुषोः
रत्नमुट्त्सु / रत्नमुट्सु
 
एक
द्वि
बहु
प्रथमा
रत्नमुट् / रत्नमुड्
रत्नमुषौ
रत्नमुषः
सम्बोधन
रत्नमुट् / रत्नमुड्
रत्नमुषौ
रत्नमुषः
द्वितीया
रत्नमुषम्
रत्नमुषौ
रत्नमुषः
तृतीया
रत्नमुषा
रत्नमुड्भ्याम्
रत्नमुड्भिः
चतुर्थी
रत्नमुषे
रत्नमुड्भ्याम्
रत्नमुड्भ्यः
पञ्चमी
रत्नमुषः
रत्नमुड्भ्याम्
रत्नमुड्भ्यः
षष्ठी
रत्नमुषः
रत्नमुषोः
रत्नमुषाम्
सप्तमी
रत्नमुषि
रत्नमुषोः
रत्नमुट्त्सु / रत्नमुट्सु