संस्कृत नामपदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत


रत्नमुषोः - सप्तमी द्विवचनम्
रत्नमुट्सु - सप्तमी बहुवचनम्
रत्नमुड्भ्यः - चतुर्थी द्विवचनम्
रत्नमुड् - षष्ठी एकवचनम्
रत्नमुषौ - सम्बोधन द्विवचनम्