यजत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
यजन्
यजन्तौ
यजन्तः
सम्बोधन
यजन्
यजन्तौ
यजन्तः
द्वितीया
यजन्तम्
यजन्तौ
यजतः
तृतीया
यजता
यजद्भ्याम्
यजद्भिः
चतुर्थी
यजते
यजद्भ्याम्
यजद्भ्यः
पञ्चमी
यजतः
यजद्भ्याम्
यजद्भ्यः
षष्ठी
यजतः
यजतोः
यजताम्
सप्तमी
यजति
यजतोः
यजत्सु
 
एक
द्वि
बहु
प्रथमा
यजन्
यजन्तौ
यजन्तः
सम्बोधन
यजन्
यजन्तौ
यजन्तः
द्वितीया
यजन्तम्
यजन्तौ
यजतः
तृतीया
यजता
यजद्भ्याम्
यजद्भिः
चतुर्थी
यजते
यजद्भ्याम्
यजद्भ्यः
पञ्चमी
यजतः
यजद्भ्याम्
यजद्भ्यः
षष्ठी
यजतः
यजतोः
यजताम्
सप्तमी
यजति
यजतोः
यजत्सु


अन्याः