यजत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
यजत् / यजद्
यजन्ती
यजन्ति
सम्बोधन
यजत् / यजद्
यजन्ती
यजन्ति
द्वितीया
यजत् / यजद्
यजन्ती
यजन्ति
तृतीया
यजता
यजद्भ्याम्
यजद्भिः
चतुर्थी
यजते
यजद्भ्याम्
यजद्भ्यः
पञ्चमी
यजतः
यजद्भ्याम्
यजद्भ्यः
षष्ठी
यजतः
यजतोः
यजताम्
सप्तमी
यजति
यजतोः
यजत्सु
 
एक
द्वि
बहु
प्रथमा
यजत् / यजद्
यजन्ती
यजन्ति
सम्बोधन
यजत् / यजद्
यजन्ती
यजन्ति
द्वितीया
यजत् / यजद्
यजन्ती
यजन्ति
तृतीया
यजता
यजद्भ्याम्
यजद्भिः
चतुर्थी
यजते
यजद्भ्याम्
यजद्भ्यः
पञ्चमी
यजतः
यजद्भ्याम्
यजद्भ्यः
षष्ठी
यजतः
यजतोः
यजताम्
सप्तमी
यजति
यजतोः
यजत्सु


अन्याः