मेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मेयः
मेयौ
मेयाः
सम्बोधन
मेय
मेयौ
मेयाः
द्वितीया
मेयम्
मेयौ
मेयान्
तृतीया
मेयेन
मेयाभ्याम्
मेयैः
चतुर्थी
मेयाय
मेयाभ्याम्
मेयेभ्यः
पञ्चमी
मेयात् / मेयाद्
मेयाभ्याम्
मेयेभ्यः
षष्ठी
मेयस्य
मेययोः
मेयानाम्
सप्तमी
मेये
मेययोः
मेयेषु
 
एक
द्वि
बहु
प्रथमा
मेयः
मेयौ
मेयाः
सम्बोधन
मेय
मेयौ
मेयाः
द्वितीया
मेयम्
मेयौ
मेयान्
तृतीया
मेयेन
मेयाभ्याम्
मेयैः
चतुर्थी
मेयाय
मेयाभ्याम्
मेयेभ्यः
पञ्चमी
मेयात् / मेयाद्
मेयाभ्याम्
मेयेभ्यः
षष्ठी
मेयस्य
मेययोः
मेयानाम्
सप्तमी
मेये
मेययोः
मेयेषु


अन्याः