मेय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मेयम्
मेये
मेयानि
सम्बोधन
मेय
मेये
मेयानि
द्वितीया
मेयम्
मेये
मेयानि
तृतीया
मेयेन
मेयाभ्याम्
मेयैः
चतुर्थी
मेयाय
मेयाभ्याम्
मेयेभ्यः
पञ्चमी
मेयात् / मेयाद्
मेयाभ्याम्
मेयेभ्यः
षष्ठी
मेयस्य
मेययोः
मेयानाम्
सप्तमी
मेये
मेययोः
मेयेषु
 
एक
द्वि
बहु
प्रथमा
मेयम्
मेये
मेयानि
सम्बोधन
मेय
मेये
मेयानि
द्वितीया
मेयम्
मेये
मेयानि
तृतीया
मेयेन
मेयाभ्याम्
मेयैः
चतुर्थी
मेयाय
मेयाभ्याम्
मेयेभ्यः
पञ्चमी
मेयात् / मेयाद्
मेयाभ्याम्
मेयेभ्यः
षष्ठी
मेयस्य
मेययोः
मेयानाम्
सप्तमी
मेये
मेययोः
मेयेषु


अन्याः