मेधस् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मेधः
मेधसी
मेधांसि
सम्बोधन
मेधः
मेधसी
मेधांसि
द्वितीया
मेधः
मेधसी
मेधांसि
तृतीया
मेधसा
मेधोभ्याम्
मेधोभिः
चतुर्थी
मेधसे
मेधोभ्याम्
मेधोभ्यः
पञ्चमी
मेधसः
मेधोभ्याम्
मेधोभ्यः
षष्ठी
मेधसः
मेधसोः
मेधसाम्
सप्तमी
मेधसि
मेधसोः
मेधःसु / मेधस्सु
 
एक
द्वि
बहु
प्रथमा
मेधः
मेधसी
मेधांसि
सम्बोधन
मेधः
मेधसी
मेधांसि
द्वितीया
मेधः
मेधसी
मेधांसि
तृतीया
मेधसा
मेधोभ्याम्
मेधोभिः
चतुर्थी
मेधसे
मेधोभ्याम्
मेधोभ्यः
पञ्चमी
मेधसः
मेधोभ्याम्
मेधोभ्यः
षष्ठी
मेधसः
मेधसोः
मेधसाम्
सप्तमी
मेधसि
मेधसोः
मेधःसु / मेधस्सु


अन्याः