मेधस् शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मेधाः
मेधसौ
मेधसः
सम्बोधन
मेधः
मेधसौ
मेधसः
द्वितीया
मेधसम्
मेधसौ
मेधसः
तृतीया
मेधसा
मेधोभ्याम्
मेधोभिः
चतुर्थी
मेधसे
मेधोभ्याम्
मेधोभ्यः
पञ्चमी
मेधसः
मेधोभ्याम्
मेधोभ्यः
षष्ठी
मेधसः
मेधसोः
मेधसाम्
सप्तमी
मेधसि
मेधसोः
मेधःसु / मेधस्सु
 
एक
द्वि
बहु
प्रथमा
मेधाः
मेधसौ
मेधसः
सम्बोधन
मेधः
मेधसौ
मेधसः
द्वितीया
मेधसम्
मेधसौ
मेधसः
तृतीया
मेधसा
मेधोभ्याम्
मेधोभिः
चतुर्थी
मेधसे
मेधोभ्याम्
मेधोभ्यः
पञ्चमी
मेधसः
मेधोभ्याम्
मेधोभ्यः
षष्ठी
मेधसः
मेधसोः
मेधसाम्
सप्तमी
मेधसि
मेधसोः
मेधःसु / मेधस्सु


अन्याः