मृन्मय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मृन्मयः
मृन्मयौ
मृन्मयाः
सम्बोधन
मृन्मय
मृन्मयौ
मृन्मयाः
द्वितीया
मृन्मयम्
मृन्मयौ
मृन्मयान्
तृतीया
मृन्मयेन
मृन्मयाभ्याम्
मृन्मयैः
चतुर्थी
मृन्मयाय
मृन्मयाभ्याम्
मृन्मयेभ्यः
पञ्चमी
मृन्मयात् / मृन्मयाद्
मृन्मयाभ्याम्
मृन्मयेभ्यः
षष्ठी
मृन्मयस्य
मृन्मययोः
मृन्मयानाम्
सप्तमी
मृन्मये
मृन्मययोः
मृन्मयेषु
 
एक
द्वि
बहु
प्रथमा
मृन्मयः
मृन्मयौ
मृन्मयाः
सम्बोधन
मृन्मय
मृन्मयौ
मृन्मयाः
द्वितीया
मृन्मयम्
मृन्मयौ
मृन्मयान्
तृतीया
मृन्मयेन
मृन्मयाभ्याम्
मृन्मयैः
चतुर्थी
मृन्मयाय
मृन्मयाभ्याम्
मृन्मयेभ्यः
पञ्चमी
मृन्मयात् / मृन्मयाद्
मृन्मयाभ्याम्
मृन्मयेभ्यः
षष्ठी
मृन्मयस्य
मृन्मययोः
मृन्मयानाम्
सप्तमी
मृन्मये
मृन्मययोः
मृन्मयेषु


अन्याः