मृन्मयी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मृन्मयी
मृन्मय्यौ
मृन्मय्यः
सम्बोधन
मृन्मयि
मृन्मय्यौ
मृन्मय्यः
द्वितीया
मृन्मयीम्
मृन्मय्यौ
मृन्मयीः
तृतीया
मृन्मय्या
मृन्मयीभ्याम्
मृन्मयीभिः
चतुर्थी
मृन्मय्यै
मृन्मयीभ्याम्
मृन्मयीभ्यः
पञ्चमी
मृन्मय्याः
मृन्मयीभ्याम्
मृन्मयीभ्यः
षष्ठी
मृन्मय्याः
मृन्मय्योः
मृन्मयीनाम्
सप्तमी
मृन्मय्याम्
मृन्मय्योः
मृन्मयीषु
 
एक
द्वि
बहु
प्रथमा
मृन्मयी
मृन्मय्यौ
मृन्मय्यः
सम्बोधन
मृन्मयि
मृन्मय्यौ
मृन्मय्यः
द्वितीया
मृन्मयीम्
मृन्मय्यौ
मृन्मयीः
तृतीया
मृन्मय्या
मृन्मयीभ्याम्
मृन्मयीभिः
चतुर्थी
मृन्मय्यै
मृन्मयीभ्याम्
मृन्मयीभ्यः
पञ्चमी
मृन्मय्याः
मृन्मयीभ्याम्
मृन्मयीभ्यः
षष्ठी
मृन्मय्याः
मृन्मय्योः
मृन्मयीनाम्
सप्तमी
मृन्मय्याम्
मृन्मय्योः
मृन्मयीषु


अन्याः