मुञ्च्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मुञ्च्यः
मुञ्च्यौ
मुञ्च्याः
सम्बोधन
मुञ्च्य
मुञ्च्यौ
मुञ्च्याः
द्वितीया
मुञ्च्यम्
मुञ्च्यौ
मुञ्च्यान्
तृतीया
मुञ्च्येन
मुञ्च्याभ्याम्
मुञ्च्यैः
चतुर्थी
मुञ्च्याय
मुञ्च्याभ्याम्
मुञ्च्येभ्यः
पञ्चमी
मुञ्च्यात् / मुञ्च्याद्
मुञ्च्याभ्याम्
मुञ्च्येभ्यः
षष्ठी
मुञ्च्यस्य
मुञ्च्ययोः
मुञ्च्यानाम्
सप्तमी
मुञ्च्ये
मुञ्च्ययोः
मुञ्च्येषु
 
एक
द्वि
बहु
प्रथमा
मुञ्च्यः
मुञ्च्यौ
मुञ्च्याः
सम्बोधन
मुञ्च्य
मुञ्च्यौ
मुञ्च्याः
द्वितीया
मुञ्च्यम्
मुञ्च्यौ
मुञ्च्यान्
तृतीया
मुञ्च्येन
मुञ्च्याभ्याम्
मुञ्च्यैः
चतुर्थी
मुञ्च्याय
मुञ्च्याभ्याम्
मुञ्च्येभ्यः
पञ्चमी
मुञ्च्यात् / मुञ्च्याद्
मुञ्च्याभ्याम्
मुञ्च्येभ्यः
षष्ठी
मुञ्च्यस्य
मुञ्च्ययोः
मुञ्च्यानाम्
सप्तमी
मुञ्च्ये
मुञ्च्ययोः
मुञ्च्येषु


अन्याः