मुञ्च्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मुञ्च्या
मुञ्च्ये
मुञ्च्याः
सम्बोधन
मुञ्च्ये
मुञ्च्ये
मुञ्च्याः
द्वितीया
मुञ्च्याम्
मुञ्च्ये
मुञ्च्याः
तृतीया
मुञ्च्यया
मुञ्च्याभ्याम्
मुञ्च्याभिः
चतुर्थी
मुञ्च्यायै
मुञ्च्याभ्याम्
मुञ्च्याभ्यः
पञ्चमी
मुञ्च्यायाः
मुञ्च्याभ्याम्
मुञ्च्याभ्यः
षष्ठी
मुञ्च्यायाः
मुञ्च्ययोः
मुञ्च्यानाम्
सप्तमी
मुञ्च्यायाम्
मुञ्च्ययोः
मुञ्च्यासु
 
एक
द्वि
बहु
प्रथमा
मुञ्च्या
मुञ्च्ये
मुञ्च्याः
सम्बोधन
मुञ्च्ये
मुञ्च्ये
मुञ्च्याः
द्वितीया
मुञ्च्याम्
मुञ्च्ये
मुञ्च्याः
तृतीया
मुञ्च्यया
मुञ्च्याभ्याम्
मुञ्च्याभिः
चतुर्थी
मुञ्च्यायै
मुञ्च्याभ्याम्
मुञ्च्याभ्यः
पञ्चमी
मुञ्च्यायाः
मुञ्च्याभ्याम्
मुञ्च्याभ्यः
षष्ठी
मुञ्च्यायाः
मुञ्च्ययोः
मुञ्च्यानाम्
सप्तमी
मुञ्च्यायाम्
मुञ्च्ययोः
मुञ्च्यासु


अन्याः