मीलितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मीलितव्यम्
मीलितव्ये
मीलितव्यानि
सम्बोधन
मीलितव्य
मीलितव्ये
मीलितव्यानि
द्वितीया
मीलितव्यम्
मीलितव्ये
मीलितव्यानि
तृतीया
मीलितव्येन
मीलितव्याभ्याम्
मीलितव्यैः
चतुर्थी
मीलितव्याय
मीलितव्याभ्याम्
मीलितव्येभ्यः
पञ्चमी
मीलितव्यात् / मीलितव्याद्
मीलितव्याभ्याम्
मीलितव्येभ्यः
षष्ठी
मीलितव्यस्य
मीलितव्ययोः
मीलितव्यानाम्
सप्तमी
मीलितव्ये
मीलितव्ययोः
मीलितव्येषु
 
एक
द्वि
बहु
प्रथमा
मीलितव्यम्
मीलितव्ये
मीलितव्यानि
सम्बोधन
मीलितव्य
मीलितव्ये
मीलितव्यानि
द्वितीया
मीलितव्यम्
मीलितव्ये
मीलितव्यानि
तृतीया
मीलितव्येन
मीलितव्याभ्याम्
मीलितव्यैः
चतुर्थी
मीलितव्याय
मीलितव्याभ्याम्
मीलितव्येभ्यः
पञ्चमी
मीलितव्यात् / मीलितव्याद्
मीलितव्याभ्याम्
मीलितव्येभ्यः
षष्ठी
मीलितव्यस्य
मीलितव्ययोः
मीलितव्यानाम्
सप्तमी
मीलितव्ये
मीलितव्ययोः
मीलितव्येषु


अन्याः