मीलितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मीलितव्या
मीलितव्ये
मीलितव्याः
सम्बोधन
मीलितव्ये
मीलितव्ये
मीलितव्याः
द्वितीया
मीलितव्याम्
मीलितव्ये
मीलितव्याः
तृतीया
मीलितव्यया
मीलितव्याभ्याम्
मीलितव्याभिः
चतुर्थी
मीलितव्यायै
मीलितव्याभ्याम्
मीलितव्याभ्यः
पञ्चमी
मीलितव्यायाः
मीलितव्याभ्याम्
मीलितव्याभ्यः
षष्ठी
मीलितव्यायाः
मीलितव्ययोः
मीलितव्यानाम्
सप्तमी
मीलितव्यायाम्
मीलितव्ययोः
मीलितव्यासु
 
एक
द्वि
बहु
प्रथमा
मीलितव्या
मीलितव्ये
मीलितव्याः
सम्बोधन
मीलितव्ये
मीलितव्ये
मीलितव्याः
द्वितीया
मीलितव्याम्
मीलितव्ये
मीलितव्याः
तृतीया
मीलितव्यया
मीलितव्याभ्याम्
मीलितव्याभिः
चतुर्थी
मीलितव्यायै
मीलितव्याभ्याम्
मीलितव्याभ्यः
पञ्चमी
मीलितव्यायाः
मीलितव्याभ्याम्
मीलितव्याभ्यः
षष्ठी
मीलितव्यायाः
मीलितव्ययोः
मीलितव्यानाम्
सप्तमी
मीलितव्यायाम्
मीलितव्ययोः
मीलितव्यासु


अन्याः