मिन्वत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मिन्वन्
मिन्वन्तौ
मिन्वन्तः
सम्बोधन
मिन्वन्
मिन्वन्तौ
मिन्वन्तः
द्वितीया
मिन्वन्तम्
मिन्वन्तौ
मिन्वतः
तृतीया
मिन्वता
मिन्वद्भ्याम्
मिन्वद्भिः
चतुर्थी
मिन्वते
मिन्वद्भ्याम्
मिन्वद्भ्यः
पञ्चमी
मिन्वतः
मिन्वद्भ्याम्
मिन्वद्भ्यः
षष्ठी
मिन्वतः
मिन्वतोः
मिन्वताम्
सप्तमी
मिन्वति
मिन्वतोः
मिन्वत्सु
 
एक
द्वि
बहु
प्रथमा
मिन्वन्
मिन्वन्तौ
मिन्वन्तः
सम्बोधन
मिन्वन्
मिन्वन्तौ
मिन्वन्तः
द्वितीया
मिन्वन्तम्
मिन्वन्तौ
मिन्वतः
तृतीया
मिन्वता
मिन्वद्भ्याम्
मिन्वद्भिः
चतुर्थी
मिन्वते
मिन्वद्भ्याम्
मिन्वद्भ्यः
पञ्चमी
मिन्वतः
मिन्वद्भ्याम्
मिन्वद्भ्यः
षष्ठी
मिन्वतः
मिन्वतोः
मिन्वताम्
सप्तमी
मिन्वति
मिन्वतोः
मिन्वत्सु


अन्याः