मिन्वत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मिन्वत् / मिन्वद्
मिन्वन्ती
मिन्वन्ति
सम्बोधन
मिन्वत् / मिन्वद्
मिन्वन्ती
मिन्वन्ति
द्वितीया
मिन्वत् / मिन्वद्
मिन्वन्ती
मिन्वन्ति
तृतीया
मिन्वता
मिन्वद्भ्याम्
मिन्वद्भिः
चतुर्थी
मिन्वते
मिन्वद्भ्याम्
मिन्वद्भ्यः
पञ्चमी
मिन्वतः
मिन्वद्भ्याम्
मिन्वद्भ्यः
षष्ठी
मिन्वतः
मिन्वतोः
मिन्वताम्
सप्तमी
मिन्वति
मिन्वतोः
मिन्वत्सु
 
एक
द्वि
बहु
प्रथमा
मिन्वत् / मिन्वद्
मिन्वन्ती
मिन्वन्ति
सम्बोधन
मिन्वत् / मिन्वद्
मिन्वन्ती
मिन्वन्ति
द्वितीया
मिन्वत् / मिन्वद्
मिन्वन्ती
मिन्वन्ति
तृतीया
मिन्वता
मिन्वद्भ्याम्
मिन्वद्भिः
चतुर्थी
मिन्वते
मिन्वद्भ्याम्
मिन्वद्भ्यः
पञ्चमी
मिन्वतः
मिन्वद्भ्याम्
मिन्वद्भ्यः
षष्ठी
मिन्वतः
मिन्वतोः
मिन्वताम्
सप्तमी
मिन्वति
मिन्वतोः
मिन्वत्सु


अन्याः