माहत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
माहन्
माहन्तौ
माहन्तः
सम्बोधन
माहन्
माहन्तौ
माहन्तः
द्वितीया
माहन्तम्
माहन्तौ
माहतः
तृतीया
माहता
माहद्भ्याम्
माहद्भिः
चतुर्थी
माहते
माहद्भ्याम्
माहद्भ्यः
पञ्चमी
माहतः
माहद्भ्याम्
माहद्भ्यः
षष्ठी
माहतः
माहतोः
माहताम्
सप्तमी
माहति
माहतोः
माहत्सु
 
एक
द्वि
बहु
प्रथमा
माहन्
माहन्तौ
माहन्तः
सम्बोधन
माहन्
माहन्तौ
माहन्तः
द्वितीया
माहन्तम्
माहन्तौ
माहतः
तृतीया
माहता
माहद्भ्याम्
माहद्भिः
चतुर्थी
माहते
माहद्भ्याम्
माहद्भ्यः
पञ्चमी
माहतः
माहद्भ्याम्
माहद्भ्यः
षष्ठी
माहतः
माहतोः
माहताम्
सप्तमी
माहति
माहतोः
माहत्सु


अन्याः