माहत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
माहत् / माहद्
माहन्ती
माहन्ति
सम्बोधन
माहत् / माहद्
माहन्ती
माहन्ति
द्वितीया
माहत् / माहद्
माहन्ती
माहन्ति
तृतीया
माहता
माहद्भ्याम्
माहद्भिः
चतुर्थी
माहते
माहद्भ्याम्
माहद्भ्यः
पञ्चमी
माहतः
माहद्भ्याम्
माहद्भ्यः
षष्ठी
माहतः
माहतोः
माहताम्
सप्तमी
माहति
माहतोः
माहत्सु
 
एक
द्वि
बहु
प्रथमा
माहत् / माहद्
माहन्ती
माहन्ति
सम्बोधन
माहत् / माहद्
माहन्ती
माहन्ति
द्वितीया
माहत् / माहद्
माहन्ती
माहन्ति
तृतीया
माहता
माहद्भ्याम्
माहद्भिः
चतुर्थी
माहते
माहद्भ्याम्
माहद्भ्यः
पञ्चमी
माहतः
माहद्भ्याम्
माहद्भ्यः
षष्ठी
माहतः
माहतोः
माहताम्
सप्तमी
माहति
माहतोः
माहत्सु


अन्याः