मासवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मासवत् / मासवद्
मासवती
मासवन्ति
सम्बोधन
मासवत् / मासवद्
मासवती
मासवन्ति
द्वितीया
मासवत् / मासवद्
मासवती
मासवन्ति
तृतीया
मासवता
मासवद्भ्याम्
मासवद्भिः
चतुर्थी
मासवते
मासवद्भ्याम्
मासवद्भ्यः
पञ्चमी
मासवतः
मासवद्भ्याम्
मासवद्भ्यः
षष्ठी
मासवतः
मासवतोः
मासवताम्
सप्तमी
मासवति
मासवतोः
मासवत्सु
 
एक
द्वि
बहु
प्रथमा
मासवत् / मासवद्
मासवती
मासवन्ति
सम्बोधन
मासवत् / मासवद्
मासवती
मासवन्ति
द्वितीया
मासवत् / मासवद्
मासवती
मासवन्ति
तृतीया
मासवता
मासवद्भ्याम्
मासवद्भिः
चतुर्थी
मासवते
मासवद्भ्याम्
मासवद्भ्यः
पञ्चमी
मासवतः
मासवद्भ्याम्
मासवद्भ्यः
षष्ठी
मासवतः
मासवतोः
मासवताम्
सप्तमी
मासवति
मासवतोः
मासवत्सु


अन्याः