मासवत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मासवान्
मासवन्तौ
मासवन्तः
सम्बोधन
मासवन्
मासवन्तौ
मासवन्तः
द्वितीया
मासवन्तम्
मासवन्तौ
मासवतः
तृतीया
मासवता
मासवद्भ्याम्
मासवद्भिः
चतुर्थी
मासवते
मासवद्भ्याम्
मासवद्भ्यः
पञ्चमी
मासवतः
मासवद्भ्याम्
मासवद्भ्यः
षष्ठी
मासवतः
मासवतोः
मासवताम्
सप्तमी
मासवति
मासवतोः
मासवत्सु
 
एक
द्वि
बहु
प्रथमा
मासवान्
मासवन्तौ
मासवन्तः
सम्बोधन
मासवन्
मासवन्तौ
मासवन्तः
द्वितीया
मासवन्तम्
मासवन्तौ
मासवतः
तृतीया
मासवता
मासवद्भ्याम्
मासवद्भिः
चतुर्थी
मासवते
मासवद्भ्याम्
मासवद्भ्यः
पञ्चमी
मासवतः
मासवद्भ्याम्
मासवद्भ्यः
षष्ठी
मासवतः
मासवतोः
मासवताम्
सप्तमी
मासवति
मासवतोः
मासवत्सु


अन्याः