माध्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
माध्यः
माध्यौ
माध्याः
सम्बोधन
माध्य
माध्यौ
माध्याः
द्वितीया
माध्यम्
माध्यौ
माध्यान्
तृतीया
माध्येन
माध्याभ्याम्
माध्यैः
चतुर्थी
माध्याय
माध्याभ्याम्
माध्येभ्यः
पञ्चमी
माध्यात् / माध्याद्
माध्याभ्याम्
माध्येभ्यः
षष्ठी
माध्यस्य
माध्ययोः
माध्यानाम्
सप्तमी
माध्ये
माध्ययोः
माध्येषु
 
एक
द्वि
बहु
प्रथमा
माध्यः
माध्यौ
माध्याः
सम्बोधन
माध्य
माध्यौ
माध्याः
द्वितीया
माध्यम्
माध्यौ
माध्यान्
तृतीया
माध्येन
माध्याभ्याम्
माध्यैः
चतुर्थी
माध्याय
माध्याभ्याम्
माध्येभ्यः
पञ्चमी
माध्यात् / माध्याद्
माध्याभ्याम्
माध्येभ्यः
षष्ठी
माध्यस्य
माध्ययोः
माध्यानाम्
सप्तमी
माध्ये
माध्ययोः
माध्येषु


अन्याः